B 33-18 Viṣṇuvākyāvalī

Manuscript culture infobox

Filmed in: B 33/18
Title: Viṣṇuvākyāvalī
Dimensions: 24 x 5.5 cm x 64 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 5/693
Remarks: subject uncertain;

Reel No. B 33/18

Title Viṣṇuvākyāvalī

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 24 x 5.5 cm

Binding Hole 1, left of the centre

Folios 64

Lines per Folio 5

Foliation figures in right margin of the verso

Place of Deposit NAK

Accession No. 5-693

Manuscript Features

Fol. 57v is blank, fols. 58–65 contain a list of contents, and one folio in the end without folio number, written in Maithili script, gives vākyas related with gṛhotsarga. It begins thus:

❖ gṛhotasargge ||

tatra viṣṇudharmmottare ||

suraveśmani yāvanto dvijendrāḥ paramāṇavaḥ |
tāvadvarṣasahasrāṇi sarggaloke mahīyate ||
saptajanmakṛtaṃ pāpaṃ svalpo vā yadi vā bahuḥ |
viṣṇu-r-ālayadānena tatkṣaṇād eva naśyati || (recto 1–2).

saṃpradānaviśeṣākāṃkṣāyāṃ tapaḥśīlaguṇopeta ity anuṣajyate || adya [[pratibilvapatraṃ]] tapaḥśīlaguṇopetavedapāragabrāhmaṇasaṃpradānakadaśasuvarṇṇadānajanyaphala (!) pratibilvapatre prāptikāma etaiḥ sahasrabilvapatrair bhagavantaṃ śivam ahaṃ pūjayiṣye || (verso 2–3)

Excerpts

Beginning

❖ oṃ namo viṣṇave ||

atha smaraṇaṃ || viṣṇupurāṇe ||

harismaraṇasya ||

smṛte sakalakalyāṇabhājanaṃ yatra jāyate |
puruśas tam ajaṃ nityaṃ vrajāmi śaraṇaṃ hariṃ ||

adya sakalakalyaṇa(!)bhājanatvabhavanakāmo harismaraṇam ahaṅ kariṣye || ||

viṣṇusmaraṇasya ||

kalikalmaṣam atyugrar (!) nnarakārttipradan nṛṇāṃ |
prayāti vilayaṃ sadyaḥ sakṛd yatrānusasmṛte ||

adya narakārttipradātyugrakalikalmaṣasadyavilayakāmo viṣṇusmaraṇam ahaṃ kariṣye || ||

nārāyaṇasmaraṇasya ||

prātar nniśi tathā sandhyāmadhyāhnādiṣu sasmaran (!) |
nārāyaṇam avāpnoti sadyaḥ pāpakṣayan naraḥ ||

adya sadyapāpakṣayakāmo nārāyaṇasmaraṇam ahaṃ kariṣye || || (fols. 1v1–4)

End

adya kārttikaśuklaikādaśyāṃ brahmahatyāsamapāpakṣayasarvvayajñajanyaphalaprāptikāmo bhagavato viṣṇoḥ pūjām ahaṃ kariṣye || iti satilapuṣpākṣataiḥ saṃkalpaṃ ⟨vidhā⟩vidhāya yathoktapūjāsaṃtāraṇapūjāṃ vidhāya bherīvādyādiravair bhagavantaṃ prabodhayet || bherīvādyādyabhāve ghaṇṭāravena || ghaṇṭā bhaved aśaktānām iti vacanāt || sarvvavādyamayī ghaṇṭā iti || ||

prabodhanāmantras tu ||

brahmendrarudrair abhibhūyamāno bhavān ṛṣir vanditavandanīyaḥ |
prāptā taveyaṃ kila kaumudākhyo jāgṛṣva jāgṛṣva tha (!) lokanātha ||

meghā gatā nirmmalapūrṇṇacandraḥ śāradyapuṣpāṇi manoharāṇi |
ahaṃ dadāmīti ca puṇyahetor jāgṛṣva jāgṛṣva tha (!) lokanātha ||

uttiṣṭhottiṣṭha govinda tyaja nidrāṃ jagatpate |
tvayācottiṣṭhamānena utthitaṃ bhuvanatrayaṃ ||

ity utthāpya pradakṣiṇīkṛtya namaskṛtya stutibhi stutvā purāṇaśravaṇagītanṛtyavādyajāgaraṇair nniśāṃ nayet || (fols. 56v5–57r4)

Colophon

iti kalpalatoddhṛtaviṣṇuvākyāvalī samāptaṃ || ❖ || (fol. 57r4–5)

Microfilm Details

Reel No. B 33/18

Date of Filming 22-10-1970

Exposures 70

Used Copy Hamburg

Type of Film negative

Catalogued by DA

Date 04-11-2005