B 33-18 Viṣṇuvākyāvalī
Manuscript culture infobox
Filmed in: B 33/18
Title: Viṣṇuvākyāvalī
Dimensions: 24 x 5.5 cm x 64 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 5/693
Remarks: subject uncertain;
Reel No. B 33/18
Title Viṣṇuvākyāvalī
Subject Dharmaśāstra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 24 x 5.5 cm
Binding Hole 1, left of the centre
Folios 64
Lines per Folio 5
Foliation figures in right margin of the verso
Place of Deposit NAK
Accession No. 5-693
Manuscript Features
Fol. 57v is blank, fols. 58–65 contain a list of contents, and one folio in the end without folio number, written in Maithili script, gives vākyas related with gṛhotsarga. It begins thus:
❖ gṛhotasargge ||
tatra viṣṇudharmmottare ||
suraveśmani yāvanto dvijendrāḥ paramāṇavaḥ |
tāvadvarṣasahasrāṇi sarggaloke mahīyate ||
saptajanmakṛtaṃ pāpaṃ svalpo vā yadi vā bahuḥ |
viṣṇu-r-ālayadānena tatkṣaṇād eva naśyati || (recto 1–2).
saṃpradānaviśeṣākāṃkṣāyāṃ tapaḥśīlaguṇopeta ity anuṣajyate || adya [[pratibilvapatraṃ]] tapaḥśīlaguṇopetavedapāragabrāhmaṇasaṃpradānakadaśasuvarṇṇadānajanyaphala (!) pratibilvapatre prāptikāma etaiḥ sahasrabilvapatrair bhagavantaṃ śivam ahaṃ pūjayiṣye || (verso 2–3)
Excerpts
Beginning
❖ oṃ namo viṣṇave ||
atha smaraṇaṃ || viṣṇupurāṇe ||
harismaraṇasya ||
smṛte sakalakalyāṇabhājanaṃ yatra jāyate |
puruśas tam ajaṃ nityaṃ vrajāmi śaraṇaṃ hariṃ ||
adya sakalakalyaṇa(!)bhājanatvabhavanakāmo harismaraṇam ahaṅ kariṣye || ||
viṣṇusmaraṇasya ||
kalikalmaṣam atyugrar (!) nnarakārttipradan nṛṇāṃ |
prayāti vilayaṃ sadyaḥ sakṛd yatrānusasmṛte ||
adya narakārttipradātyugrakalikalmaṣasadyavilayakāmo viṣṇusmaraṇam ahaṃ kariṣye || ||
nārāyaṇasmaraṇasya ||
prātar nniśi tathā sandhyāmadhyāhnādiṣu sasmaran (!) |
nārāyaṇam avāpnoti sadyaḥ pāpakṣayan naraḥ ||
adya sadyapāpakṣayakāmo nārāyaṇasmaraṇam ahaṃ kariṣye || || (fols. 1v1–4)
End
adya kārttikaśuklaikādaśyāṃ brahmahatyāsamapāpakṣayasarvvayajñajanyaphalaprāptikāmo bhagavato viṣṇoḥ pūjām ahaṃ kariṣye || iti satilapuṣpākṣataiḥ saṃkalpaṃ ⟨vidhā⟩vidhāya yathoktapūjāsaṃtāraṇapūjāṃ vidhāya bherīvādyādiravair bhagavantaṃ prabodhayet || bherīvādyādyabhāve ghaṇṭāravena || ghaṇṭā bhaved aśaktānām iti vacanāt || sarvvavādyamayī ghaṇṭā iti || ||
prabodhanāmantras tu ||
brahmendrarudrair abhibhūyamāno bhavān ṛṣir vanditavandanīyaḥ |
prāptā taveyaṃ kila kaumudākhyo jāgṛṣva jāgṛṣva tha (!) lokanātha ||
meghā gatā nirmmalapūrṇṇacandraḥ śāradyapuṣpāṇi manoharāṇi |
ahaṃ dadāmīti ca puṇyahetor jāgṛṣva jāgṛṣva tha (!) lokanātha ||
uttiṣṭhottiṣṭha govinda tyaja nidrāṃ jagatpate |
tvayācottiṣṭhamānena utthitaṃ bhuvanatrayaṃ ||
ity utthāpya pradakṣiṇīkṛtya namaskṛtya stutibhi stutvā purāṇaśravaṇagītanṛtyavādyajāgaraṇair nniśāṃ nayet || (fols. 56v5–57r4)
Colophon
iti kalpalatoddhṛtaviṣṇuvākyāvalī samāptaṃ || ❖ || (fol. 57r4–5)
Microfilm Details
Reel No. B 33/18
Date of Filming 22-10-1970
Exposures 70
Used Copy Hamburg
Type of Film negative
Catalogued by DA
Date 04-11-2005